B 378-6 Vināyakaśānti

Manuscript culture infobox

Filmed in: B 378/6
Title: Vināyakaśānti
Dimensions: 24 x 10.7 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1879
Acc No.: NAK 5/6254
Remarks: AN 5-6255?; + B 378/7=

Reel No. B 378-6

Inventory No.: 87120

Title: Vināyakaśānti

Remarks:

Author:

Subject: Stotra

Language: Sanskrit

Text Features:

Reference:

Acknowledgement:

Manuscript Details

Script: Devanagari

Material: paper

State: complete

Size: . 24.0 x 10.7 cm

Binding Hole(s) :

Folios: 7

Lines per Folio: 9

Foliation: figures on theverso, in the upper left-hand margin under the abbreviation vināyakaśāṃ . in lower right-hand margin

Illustrations:

Scribe: Moreśvara

Date of Copying: saṃ ??79 (VS 1879)

Place of Copying:

King:

Donor:

Owner/Deliverer:

Place of Deposit: NAK

Accession No. : 5/6254


Manuscript Features

AN 5-6255?; + B 378/7=

On the coverleaf is written: || atha vināyakaśāṃtiḥ || mūlavākyaṃ || || pustakamidaṃ gahvaroººmoreśvarabhaṭtasya ||

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||


atha vināyakaśāṃtiḥ ||


nārāyaṇātmajaḥ śrīmad rāmakṛṣṇasya sūnunā ||

kamalākarasaṃjñena procyaṃte śāṃtayaḥ kramāt ||

tatra evaṃ vināyakaṃ pūjya grahāṃścaiva vidhānataḥ ||

karmaṇāṃ phalam āpnoti śriyaṃ cāpnotyanuttamaṃ || ||

iti yājñavalkyena sarvakarmāṃgatvokter vināyakaśāṃtir ucyate || tatrādhikāriṇam āha yājñavalkyaḥ || ||

vināyakaḥ karmavighnasiddhyarthe viniyojitaḥ ||

gaṇānām ādhipatye ca rudreṇa brahmaṇā tathā || (fol. 1v1–6)


End

evaṃ vināyakāya ºº vīrāya ºº surāyaºº ugrāyaºº bhīmāyaºº hastimukhāyaºº varadāya ºº vighnāya ºº ribhyadebhyaḥ svāhetyatha bhūtebhyo balim upadhe bhūtāḥ pracaraṃtītyatha paṃcasūtraṃ kaṃkaṇaṃ haste badhnāti || ||


vināyaka mahābāho vighnametat tavājñayā ||

kāmā ye sādhitāḥ sarve idaṃ vyāhṛtibhir ābadhnāmi kaṃkaṇam ityathāgniṃ pradakṣiṇaṃ kṛṭvā praṇamyābhivādya vināyakaṃ visarjayati || ||

kṛtaṃ yadi mayā prāptaṃ mahābhāgagaṇeśvaraṃ ||

uttiṣṭha sagaṇāḥ sādhu yāhi bhadra prasīdatām iti dadhi madhu paya ājyaṃ visarjanaṃ kalpayati || || (fol. 7r4–10)


Colophon

iti vināyakaśāṃtiḥ || || saṃ 79 phālgunaśukla 4 li moreśvareṇa || (fol. 7r10)

Microfilm Details

Reel No. : B 378/6

Date of Filming: 12-12-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS\RA

Date 03-08-2011

Bibliography