B 378-6 Vināyakaśānti
Manuscript culture infobox
Filmed in: B 378/6
Title: Vināyakaśānti
Dimensions: 24 x 10.7 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1879
Acc No.: NAK 5/6254
Remarks: AN 5-6255?; + B 378/7=
Reel No. B 378-6
Inventory No.: 87120
Title: Vināyakaśānti
Remarks:
Author:
Subject: Stotra
Language: Sanskrit
Text Features:
Reference:
Acknowledgement:
Manuscript Details
Script: Devanagari
Material: paper
State: complete
Size: . 24.0 x 10.7 cm
Binding Hole(s) :
Folios: 7
Lines per Folio: 9
Foliation: figures on theverso, in the upper left-hand margin under the abbreviation vināyakaśāṃ . in lower right-hand margin
Illustrations:
Scribe: Moreśvara
Date of Copying: saṃ ??79 (VS 1879)
Place of Copying:
King:
Donor:
Owner/Deliverer:
Place of Deposit: NAK
Accession No. : 5/6254
Manuscript Features
AN 5-6255?; + B 378/7=
On the coverleaf is written: || atha vināyakaśāṃtiḥ || mūlavākyaṃ || || pustakamidaṃ gahvaroººmoreśvarabhaṭtasya ||
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
atha vināyakaśāṃtiḥ ||
nārāyaṇātmajaḥ śrīmad rāmakṛṣṇasya sūnunā ||
kamalākarasaṃjñena procyaṃte śāṃtayaḥ kramāt ||
tatra evaṃ vināyakaṃ pūjya grahāṃścaiva vidhānataḥ ||
karmaṇāṃ phalam āpnoti śriyaṃ cāpnotyanuttamaṃ || ||
iti yājñavalkyena sarvakarmāṃgatvokter vināyakaśāṃtir ucyate || tatrādhikāriṇam āha yājñavalkyaḥ || ||
vināyakaḥ karmavighnasiddhyarthe viniyojitaḥ ||
gaṇānām ādhipatye ca rudreṇa brahmaṇā tathā || (fol. 1v1–6)
End
evaṃ vināyakāya ºº vīrāya ºº surāyaºº ugrāyaºº bhīmāyaºº hastimukhāyaºº varadāya ºº vighnāya ºº ribhyadebhyaḥ svāhetyatha bhūtebhyo balim upadhe bhūtāḥ pracaraṃtītyatha paṃcasūtraṃ kaṃkaṇaṃ haste badhnāti || ||
vināyaka mahābāho vighnametat tavājñayā ||
kāmā ye sādhitāḥ sarve idaṃ vyāhṛtibhir ābadhnāmi kaṃkaṇam ityathāgniṃ pradakṣiṇaṃ kṛṭvā praṇamyābhivādya vināyakaṃ visarjayati || ||
kṛtaṃ yadi mayā prāptaṃ mahābhāgagaṇeśvaraṃ ||
uttiṣṭha sagaṇāḥ sādhu yāhi bhadra prasīdatām iti dadhi madhu paya ājyaṃ visarjanaṃ kalpayati || || (fol. 7r4–10)
Colophon
iti vināyakaśāṃtiḥ || || saṃ 79 phālgunaśukla 4 li moreśvareṇa || (fol. 7r10)
Microfilm Details
Reel No. : B 378/6
Date of Filming: 12-12-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS\RA
Date 03-08-2011
Bibliography